bhairav kavach Things To Know Before You Buy



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

 

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।



A better consider the Kaal Bhairav Kavach Talisman reveals a combination of sacred things meticulously woven collectively. Historically, it is made of distinct metals, gemstones, along with other products, Every single carrying its personal spiritual importance.

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६॥

कालाष्टमी के दिन करें बटुक check here भैरव कवच का पाठ, मनचाही सिद्धियों की होती है प्राप्ति

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

Leave a Reply

Your email address will not be published. Required fields are marked *